Declension table of ?kulatattvavidā

Deva

FeminineSingularDualPlural
Nominativekulatattvavidā kulatattvavide kulatattvavidāḥ
Vocativekulatattvavide kulatattvavide kulatattvavidāḥ
Accusativekulatattvavidām kulatattvavide kulatattvavidāḥ
Instrumentalkulatattvavidayā kulatattvavidābhyām kulatattvavidābhiḥ
Dativekulatattvavidāyai kulatattvavidābhyām kulatattvavidābhyaḥ
Ablativekulatattvavidāyāḥ kulatattvavidābhyām kulatattvavidābhyaḥ
Genitivekulatattvavidāyāḥ kulatattvavidayoḥ kulatattvavidānām
Locativekulatattvavidāyām kulatattvavidayoḥ kulatattvavidāsu

Adverb -kulatattvavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria