Declension table of ?kulasaṅgata

Deva

MasculineSingularDualPlural
Nominativekulasaṅgataḥ kulasaṅgatau kulasaṅgatāḥ
Vocativekulasaṅgata kulasaṅgatau kulasaṅgatāḥ
Accusativekulasaṅgatam kulasaṅgatau kulasaṅgatān
Instrumentalkulasaṅgatena kulasaṅgatābhyām kulasaṅgataiḥ kulasaṅgatebhiḥ
Dativekulasaṅgatāya kulasaṅgatābhyām kulasaṅgatebhyaḥ
Ablativekulasaṅgatāt kulasaṅgatābhyām kulasaṅgatebhyaḥ
Genitivekulasaṅgatasya kulasaṅgatayoḥ kulasaṅgatānām
Locativekulasaṅgate kulasaṅgatayoḥ kulasaṅgateṣu

Compound kulasaṅgata -

Adverb -kulasaṅgatam -kulasaṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria