Declension table of ?kulamātṛkā

Deva

FeminineSingularDualPlural
Nominativekulamātṛkā kulamātṛke kulamātṛkāḥ
Vocativekulamātṛke kulamātṛke kulamātṛkāḥ
Accusativekulamātṛkām kulamātṛke kulamātṛkāḥ
Instrumentalkulamātṛkayā kulamātṛkābhyām kulamātṛkābhiḥ
Dativekulamātṛkāyai kulamātṛkābhyām kulamātṛkābhyaḥ
Ablativekulamātṛkāyāḥ kulamātṛkābhyām kulamātṛkābhyaḥ
Genitivekulamātṛkāyāḥ kulamātṛkayoḥ kulamātṛkāṇām
Locativekulamātṛkāyām kulamātṛkayoḥ kulamātṛkāsu

Adverb -kulamātṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria