Declension table of ?kulakṣaṇa

Deva

NeuterSingularDualPlural
Nominativekulakṣaṇam kulakṣaṇe kulakṣaṇāni
Vocativekulakṣaṇa kulakṣaṇe kulakṣaṇāni
Accusativekulakṣaṇam kulakṣaṇe kulakṣaṇāni
Instrumentalkulakṣaṇena kulakṣaṇābhyām kulakṣaṇaiḥ
Dativekulakṣaṇāya kulakṣaṇābhyām kulakṣaṇebhyaḥ
Ablativekulakṣaṇāt kulakṣaṇābhyām kulakṣaṇebhyaḥ
Genitivekulakṣaṇasya kulakṣaṇayoḥ kulakṣaṇānām
Locativekulakṣaṇe kulakṣaṇayoḥ kulakṣaṇeṣu

Compound kulakṣaṇa -

Adverb -kulakṣaṇam -kulakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria