Declension table of ?kuladūṣaṇā

Deva

FeminineSingularDualPlural
Nominativekuladūṣaṇā kuladūṣaṇe kuladūṣaṇāḥ
Vocativekuladūṣaṇe kuladūṣaṇe kuladūṣaṇāḥ
Accusativekuladūṣaṇām kuladūṣaṇe kuladūṣaṇāḥ
Instrumentalkuladūṣaṇayā kuladūṣaṇābhyām kuladūṣaṇābhiḥ
Dativekuladūṣaṇāyai kuladūṣaṇābhyām kuladūṣaṇābhyaḥ
Ablativekuladūṣaṇāyāḥ kuladūṣaṇābhyām kuladūṣaṇābhyaḥ
Genitivekuladūṣaṇāyāḥ kuladūṣaṇayoḥ kuladūṣaṇānām
Locativekuladūṣaṇāyām kuladūṣaṇayoḥ kuladūṣaṇāsu

Adverb -kuladūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria