Declension table of ?kulabhūbhṛt

Deva

MasculineSingularDualPlural
Nominativekulabhūbhṛt kulabhūbhṛtau kulabhūbhṛtaḥ
Vocativekulabhūbhṛt kulabhūbhṛtau kulabhūbhṛtaḥ
Accusativekulabhūbhṛtam kulabhūbhṛtau kulabhūbhṛtaḥ
Instrumentalkulabhūbhṛtā kulabhūbhṛdbhyām kulabhūbhṛdbhiḥ
Dativekulabhūbhṛte kulabhūbhṛdbhyām kulabhūbhṛdbhyaḥ
Ablativekulabhūbhṛtaḥ kulabhūbhṛdbhyām kulabhūbhṛdbhyaḥ
Genitivekulabhūbhṛtaḥ kulabhūbhṛtoḥ kulabhūbhṛtām
Locativekulabhūbhṛti kulabhūbhṛtoḥ kulabhūbhṛtsu

Compound kulabhūbhṛt -

Adverb -kulabhūbhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria