Declension table of ?kulabhūṣaṇā

Deva

FeminineSingularDualPlural
Nominativekulabhūṣaṇā kulabhūṣaṇe kulabhūṣaṇāḥ
Vocativekulabhūṣaṇe kulabhūṣaṇe kulabhūṣaṇāḥ
Accusativekulabhūṣaṇām kulabhūṣaṇe kulabhūṣaṇāḥ
Instrumentalkulabhūṣaṇayā kulabhūṣaṇābhyām kulabhūṣaṇābhiḥ
Dativekulabhūṣaṇāyai kulabhūṣaṇābhyām kulabhūṣaṇābhyaḥ
Ablativekulabhūṣaṇāyāḥ kulabhūṣaṇābhyām kulabhūṣaṇābhyaḥ
Genitivekulabhūṣaṇāyāḥ kulabhūṣaṇayoḥ kulabhūṣaṇānām
Locativekulabhūṣaṇāyām kulabhūṣaṇayoḥ kulabhūṣaṇāsu

Adverb -kulabhūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria