Declension table of ?kulabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativekulabhūṣaṇam kulabhūṣaṇe kulabhūṣaṇāni
Vocativekulabhūṣaṇa kulabhūṣaṇe kulabhūṣaṇāni
Accusativekulabhūṣaṇam kulabhūṣaṇe kulabhūṣaṇāni
Instrumentalkulabhūṣaṇena kulabhūṣaṇābhyām kulabhūṣaṇaiḥ
Dativekulabhūṣaṇāya kulabhūṣaṇābhyām kulabhūṣaṇebhyaḥ
Ablativekulabhūṣaṇāt kulabhūṣaṇābhyām kulabhūṣaṇebhyaḥ
Genitivekulabhūṣaṇasya kulabhūṣaṇayoḥ kulabhūṣaṇānām
Locativekulabhūṣaṇe kulabhūṣaṇayoḥ kulabhūṣaṇeṣu

Compound kulabhūṣaṇa -

Adverb -kulabhūṣaṇam -kulabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria