Declension table of ?kulabhūṣaṇa

Deva

MasculineSingularDualPlural
Nominativekulabhūṣaṇaḥ kulabhūṣaṇau kulabhūṣaṇāḥ
Vocativekulabhūṣaṇa kulabhūṣaṇau kulabhūṣaṇāḥ
Accusativekulabhūṣaṇam kulabhūṣaṇau kulabhūṣaṇān
Instrumentalkulabhūṣaṇena kulabhūṣaṇābhyām kulabhūṣaṇaiḥ kulabhūṣaṇebhiḥ
Dativekulabhūṣaṇāya kulabhūṣaṇābhyām kulabhūṣaṇebhyaḥ
Ablativekulabhūṣaṇāt kulabhūṣaṇābhyām kulabhūṣaṇebhyaḥ
Genitivekulabhūṣaṇasya kulabhūṣaṇayoḥ kulabhūṣaṇānām
Locativekulabhūṣaṇe kulabhūṣaṇayoḥ kulabhūṣaṇeṣu

Compound kulabhūṣaṇa -

Adverb -kulabhūṣaṇam -kulabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria