Declension table of ?kulabhavana

Deva

NeuterSingularDualPlural
Nominativekulabhavanam kulabhavane kulabhavanāni
Vocativekulabhavana kulabhavane kulabhavanāni
Accusativekulabhavanam kulabhavane kulabhavanāni
Instrumentalkulabhavanena kulabhavanābhyām kulabhavanaiḥ
Dativekulabhavanāya kulabhavanābhyām kulabhavanebhyaḥ
Ablativekulabhavanāt kulabhavanābhyām kulabhavanebhyaḥ
Genitivekulabhavanasya kulabhavanayoḥ kulabhavanānām
Locativekulabhavane kulabhavanayoḥ kulabhavaneṣu

Compound kulabhavana -

Adverb -kulabhavanam -kulabhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria