Declension table of ?kulāyanilāyitā

Deva

FeminineSingularDualPlural
Nominativekulāyanilāyitā kulāyanilāyite kulāyanilāyitāḥ
Vocativekulāyanilāyite kulāyanilāyite kulāyanilāyitāḥ
Accusativekulāyanilāyitām kulāyanilāyite kulāyanilāyitāḥ
Instrumentalkulāyanilāyitayā kulāyanilāyitābhyām kulāyanilāyitābhiḥ
Dativekulāyanilāyitāyai kulāyanilāyitābhyām kulāyanilāyitābhyaḥ
Ablativekulāyanilāyitāyāḥ kulāyanilāyitābhyām kulāyanilāyitābhyaḥ
Genitivekulāyanilāyitāyāḥ kulāyanilāyitayoḥ kulāyanilāyitānām
Locativekulāyanilāyitāyām kulāyanilāyitayoḥ kulāyanilāyitāsu

Adverb -kulāyanilāyitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria