Declension table of ?kulānvitā

Deva

FeminineSingularDualPlural
Nominativekulānvitā kulānvite kulānvitāḥ
Vocativekulānvite kulānvite kulānvitāḥ
Accusativekulānvitām kulānvite kulānvitāḥ
Instrumentalkulānvitayā kulānvitābhyām kulānvitābhiḥ
Dativekulānvitāyai kulānvitābhyām kulānvitābhyaḥ
Ablativekulānvitāyāḥ kulānvitābhyām kulānvitābhyaḥ
Genitivekulānvitāyāḥ kulānvitayoḥ kulānvitānām
Locativekulānvitāyām kulānvitayoḥ kulānvitāsu

Adverb -kulānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria