Declension table of ?kulāntakaraṇā

Deva

FeminineSingularDualPlural
Nominativekulāntakaraṇā kulāntakaraṇe kulāntakaraṇāḥ
Vocativekulāntakaraṇe kulāntakaraṇe kulāntakaraṇāḥ
Accusativekulāntakaraṇām kulāntakaraṇe kulāntakaraṇāḥ
Instrumentalkulāntakaraṇayā kulāntakaraṇābhyām kulāntakaraṇābhiḥ
Dativekulāntakaraṇāyai kulāntakaraṇābhyām kulāntakaraṇābhyaḥ
Ablativekulāntakaraṇāyāḥ kulāntakaraṇābhyām kulāntakaraṇābhyaḥ
Genitivekulāntakaraṇāyāḥ kulāntakaraṇayoḥ kulāntakaraṇānām
Locativekulāntakaraṇāyām kulāntakaraṇayoḥ kulāntakaraṇāsu

Adverb -kulāntakaraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria