Declension table of ?kulāntakaraṇa

Deva

MasculineSingularDualPlural
Nominativekulāntakaraṇaḥ kulāntakaraṇau kulāntakaraṇāḥ
Vocativekulāntakaraṇa kulāntakaraṇau kulāntakaraṇāḥ
Accusativekulāntakaraṇam kulāntakaraṇau kulāntakaraṇān
Instrumentalkulāntakaraṇena kulāntakaraṇābhyām kulāntakaraṇaiḥ kulāntakaraṇebhiḥ
Dativekulāntakaraṇāya kulāntakaraṇābhyām kulāntakaraṇebhyaḥ
Ablativekulāntakaraṇāt kulāntakaraṇābhyām kulāntakaraṇebhyaḥ
Genitivekulāntakaraṇasya kulāntakaraṇayoḥ kulāntakaraṇānām
Locativekulāntakaraṇe kulāntakaraṇayoḥ kulāntakaraṇeṣu

Compound kulāntakaraṇa -

Adverb -kulāntakaraṇam -kulāntakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria