Declension table of ?kulānanda

Deva

MasculineSingularDualPlural
Nominativekulānandaḥ kulānandau kulānandāḥ
Vocativekulānanda kulānandau kulānandāḥ
Accusativekulānandam kulānandau kulānandān
Instrumentalkulānandena kulānandābhyām kulānandaiḥ kulānandebhiḥ
Dativekulānandāya kulānandābhyām kulānandebhyaḥ
Ablativekulānandāt kulānandābhyām kulānandebhyaḥ
Genitivekulānandasya kulānandayoḥ kulānandānām
Locativekulānande kulānandayoḥ kulānandeṣu

Compound kulānanda -

Adverb -kulānandam -kulānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria