Declension table of ?kulāmṛta

Deva

NeuterSingularDualPlural
Nominativekulāmṛtam kulāmṛte kulāmṛtāni
Vocativekulāmṛta kulāmṛte kulāmṛtāni
Accusativekulāmṛtam kulāmṛte kulāmṛtāni
Instrumentalkulāmṛtena kulāmṛtābhyām kulāmṛtaiḥ
Dativekulāmṛtāya kulāmṛtābhyām kulāmṛtebhyaḥ
Ablativekulāmṛtāt kulāmṛtābhyām kulāmṛtebhyaḥ
Genitivekulāmṛtasya kulāmṛtayoḥ kulāmṛtānām
Locativekulāmṛte kulāmṛtayoḥ kulāmṛteṣu

Compound kulāmṛta -

Adverb -kulāmṛtam -kulāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria