Declension table of ?kulāṅganā

Deva

FeminineSingularDualPlural
Nominativekulāṅganā kulāṅgane kulāṅganāḥ
Vocativekulāṅgane kulāṅgane kulāṅganāḥ
Accusativekulāṅganām kulāṅgane kulāṅganāḥ
Instrumentalkulāṅganayā kulāṅganābhyām kulāṅganābhiḥ
Dativekulāṅganāyai kulāṅganābhyām kulāṅganābhyaḥ
Ablativekulāṅganāyāḥ kulāṅganābhyām kulāṅganābhyaḥ
Genitivekulāṅganāyāḥ kulāṅganayoḥ kulāṅganānām
Locativekulāṅganāyām kulāṅganayoḥ kulāṅganāsu

Adverb -kulāṅganam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria