Declension table of ?kulāditya

Deva

MasculineSingularDualPlural
Nominativekulādityaḥ kulādityau kulādityāḥ
Vocativekulāditya kulādityau kulādityāḥ
Accusativekulādityam kulādityau kulādityān
Instrumentalkulādityena kulādityābhyām kulādityaiḥ kulādityebhiḥ
Dativekulādityāya kulādityābhyām kulādityebhyaḥ
Ablativekulādityāt kulādityābhyām kulādityebhyaḥ
Genitivekulādityasya kulādityayoḥ kulādityānām
Locativekulāditye kulādityayoḥ kulādityeṣu

Compound kulāditya -

Adverb -kulādityam -kulādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria