Declension table of ?kulādhāraka

Deva

MasculineSingularDualPlural
Nominativekulādhārakaḥ kulādhārakau kulādhārakāḥ
Vocativekulādhāraka kulādhārakau kulādhārakāḥ
Accusativekulādhārakam kulādhārakau kulādhārakān
Instrumentalkulādhārakeṇa kulādhārakābhyām kulādhārakaiḥ kulādhārakebhiḥ
Dativekulādhārakāya kulādhārakābhyām kulādhārakebhyaḥ
Ablativekulādhārakāt kulādhārakābhyām kulādhārakebhyaḥ
Genitivekulādhārakasya kulādhārakayoḥ kulādhārakāṇām
Locativekulādhārake kulādhārakayoḥ kulādhārakeṣu

Compound kulādhāraka -

Adverb -kulādhārakam -kulādhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria