Declension table of ?kulābhimāna

Deva

NeuterSingularDualPlural
Nominativekulābhimānam kulābhimāne kulābhimānāni
Vocativekulābhimāna kulābhimāne kulābhimānāni
Accusativekulābhimānam kulābhimāne kulābhimānāni
Instrumentalkulābhimānena kulābhimānābhyām kulābhimānaiḥ
Dativekulābhimānāya kulābhimānābhyām kulābhimānebhyaḥ
Ablativekulābhimānāt kulābhimānābhyām kulābhimānebhyaḥ
Genitivekulābhimānasya kulābhimānayoḥ kulābhimānānām
Locativekulābhimāne kulābhimānayoḥ kulābhimāneṣu

Compound kulābhimāna -

Adverb -kulābhimānam -kulābhimānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria