Declension table of ?kulaṭāpatī

Deva

FeminineSingularDualPlural
Nominativekulaṭāpatī kulaṭāpatyau kulaṭāpatyaḥ
Vocativekulaṭāpati kulaṭāpatyau kulaṭāpatyaḥ
Accusativekulaṭāpatīm kulaṭāpatyau kulaṭāpatīḥ
Instrumentalkulaṭāpatyā kulaṭāpatībhyām kulaṭāpatībhiḥ
Dativekulaṭāpatyai kulaṭāpatībhyām kulaṭāpatībhyaḥ
Ablativekulaṭāpatyāḥ kulaṭāpatībhyām kulaṭāpatībhyaḥ
Genitivekulaṭāpatyāḥ kulaṭāpatyoḥ kulaṭāpatīnām
Locativekulaṭāpatyām kulaṭāpatyoḥ kulaṭāpatīṣu

Compound kulaṭāpati - kulaṭāpatī -

Adverb -kulaṭāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria