Declension table of ?kukūvāc

Deva

MasculineSingularDualPlural
Nominativekukūvāk kukūvācau kukūvācaḥ
Vocativekukūvāk kukūvācau kukūvācaḥ
Accusativekukūvācam kukūvācau kukūvācaḥ
Instrumentalkukūvācā kukūvāgbhyām kukūvāgbhiḥ
Dativekukūvāce kukūvāgbhyām kukūvāgbhyaḥ
Ablativekukūvācaḥ kukūvāgbhyām kukūvāgbhyaḥ
Genitivekukūvācaḥ kukūvācoḥ kukūvācām
Locativekukūvāci kukūvācoḥ kukūvākṣu

Compound kukūvāk -

Adverb -kukūvāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria