Declension table of ?kukūnana

Deva

MasculineSingularDualPlural
Nominativekukūnanaḥ kukūnanau kukūnanāḥ
Vocativekukūnana kukūnanau kukūnanāḥ
Accusativekukūnanam kukūnanau kukūnanān
Instrumentalkukūnanena kukūnanābhyām kukūnanaiḥ kukūnanebhiḥ
Dativekukūnanāya kukūnanābhyām kukūnanebhyaḥ
Ablativekukūnanāt kukūnanābhyām kukūnanebhyaḥ
Genitivekukūnanasya kukūnanayoḥ kukūnanānām
Locativekukūnane kukūnanayoḥ kukūnaneṣu

Compound kukūnana -

Adverb -kukūnanam -kukūnanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria