Declension table of ?kukundara

Deva

MasculineSingularDualPlural
Nominativekukundaraḥ kukundarau kukundarāḥ
Vocativekukundara kukundarau kukundarāḥ
Accusativekukundaram kukundarau kukundarān
Instrumentalkukundareṇa kukundarābhyām kukundaraiḥ kukundarebhiḥ
Dativekukundarāya kukundarābhyām kukundarebhyaḥ
Ablativekukundarāt kukundarābhyām kukundarebhyaḥ
Genitivekukundarasya kukundarayoḥ kukundarāṇām
Locativekukundare kukundarayoḥ kukundareṣu

Compound kukundara -

Adverb -kukundaram -kukundarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria