Declension table of ?kukkuṭīmarkaṭīvrata

Deva

NeuterSingularDualPlural
Nominativekukkuṭīmarkaṭīvratam kukkuṭīmarkaṭīvrate kukkuṭīmarkaṭīvratāni
Vocativekukkuṭīmarkaṭīvrata kukkuṭīmarkaṭīvrate kukkuṭīmarkaṭīvratāni
Accusativekukkuṭīmarkaṭīvratam kukkuṭīmarkaṭīvrate kukkuṭīmarkaṭīvratāni
Instrumentalkukkuṭīmarkaṭīvratena kukkuṭīmarkaṭīvratābhyām kukkuṭīmarkaṭīvrataiḥ
Dativekukkuṭīmarkaṭīvratāya kukkuṭīmarkaṭīvratābhyām kukkuṭīmarkaṭīvratebhyaḥ
Ablativekukkuṭīmarkaṭīvratāt kukkuṭīmarkaṭīvratābhyām kukkuṭīmarkaṭīvratebhyaḥ
Genitivekukkuṭīmarkaṭīvratasya kukkuṭīmarkaṭīvratayoḥ kukkuṭīmarkaṭīvratānām
Locativekukkuṭīmarkaṭīvrate kukkuṭīmarkaṭīvratayoḥ kukkuṭīmarkaṭīvrateṣu

Compound kukkuṭīmarkaṭīvrata -

Adverb -kukkuṭīmarkaṭīvratam -kukkuṭīmarkaṭīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria