Declension table of ?kukkuṭadhvaja

Deva

MasculineSingularDualPlural
Nominativekukkuṭadhvajaḥ kukkuṭadhvajau kukkuṭadhvajāḥ
Vocativekukkuṭadhvaja kukkuṭadhvajau kukkuṭadhvajāḥ
Accusativekukkuṭadhvajam kukkuṭadhvajau kukkuṭadhvajān
Instrumentalkukkuṭadhvajena kukkuṭadhvajābhyām kukkuṭadhvajaiḥ kukkuṭadhvajebhiḥ
Dativekukkuṭadhvajāya kukkuṭadhvajābhyām kukkuṭadhvajebhyaḥ
Ablativekukkuṭadhvajāt kukkuṭadhvajābhyām kukkuṭadhvajebhyaḥ
Genitivekukkuṭadhvajasya kukkuṭadhvajayoḥ kukkuṭadhvajānām
Locativekukkuṭadhvaje kukkuṭadhvajayoḥ kukkuṭadhvajeṣu

Compound kukkuṭadhvaja -

Adverb -kukkuṭadhvajam -kukkuṭadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria