Declension table of ?kukhyāti

Deva

FeminineSingularDualPlural
Nominativekukhyātiḥ kukhyātī kukhyātayaḥ
Vocativekukhyāte kukhyātī kukhyātayaḥ
Accusativekukhyātim kukhyātī kukhyātīḥ
Instrumentalkukhyātyā kukhyātibhyām kukhyātibhiḥ
Dativekukhyātyai kukhyātaye kukhyātibhyām kukhyātibhyaḥ
Ablativekukhyātyāḥ kukhyāteḥ kukhyātibhyām kukhyātibhyaḥ
Genitivekukhyātyāḥ kukhyāteḥ kukhyātyoḥ kukhyātīnām
Locativekukhyātyām kukhyātau kukhyātyoḥ kukhyātiṣu

Compound kukhyāti -

Adverb -kukhyāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria