Declension table of ?kukāvya

Deva

NeuterSingularDualPlural
Nominativekukāvyam kukāvye kukāvyāni
Vocativekukāvya kukāvye kukāvyāni
Accusativekukāvyam kukāvye kukāvyāni
Instrumentalkukāvyena kukāvyābhyām kukāvyaiḥ
Dativekukāvyāya kukāvyābhyām kukāvyebhyaḥ
Ablativekukāvyāt kukāvyābhyām kukāvyebhyaḥ
Genitivekukāvyasya kukāvyayoḥ kukāvyānām
Locativekukāvye kukāvyayoḥ kukāvyeṣu

Compound kukāvya -

Adverb -kukāvyam -kukāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria