Declension table of ?kukṣirandhra

Deva

MasculineSingularDualPlural
Nominativekukṣirandhraḥ kukṣirandhrau kukṣirandhrāḥ
Vocativekukṣirandhra kukṣirandhrau kukṣirandhrāḥ
Accusativekukṣirandhram kukṣirandhrau kukṣirandhrān
Instrumentalkukṣirandhreṇa kukṣirandhrābhyām kukṣirandhraiḥ kukṣirandhrebhiḥ
Dativekukṣirandhrāya kukṣirandhrābhyām kukṣirandhrebhyaḥ
Ablativekukṣirandhrāt kukṣirandhrābhyām kukṣirandhrebhyaḥ
Genitivekukṣirandhrasya kukṣirandhrayoḥ kukṣirandhrāṇām
Locativekukṣirandhre kukṣirandhrayoḥ kukṣirandhreṣu

Compound kukṣirandhra -

Adverb -kukṣirandhram -kukṣirandhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria