Declension table of ?kukṣimbhari_ā

Deva

FeminineSingularDualPlural
Nominativekukṣimbhari_ā kukṣimbhari_e kukṣimbhari_āḥ
Vocativekukṣimbhari_e kukṣimbhari_e kukṣimbhari_āḥ
Accusativekukṣimbhari_ām kukṣimbhari_e kukṣimbhari_āḥ
Instrumentalkukṣimbhari_ayā kukṣimbhari_ābhyām kukṣimbhari_ābhiḥ
Dativekukṣimbhari_āyai kukṣimbhari_ābhyām kukṣimbhari_ābhyaḥ
Ablativekukṣimbhari_āyāḥ kukṣimbhari_ābhyām kukṣimbhari_ābhyaḥ
Genitivekukṣimbhari_āyāḥ kukṣimbhari_ayoḥ kukṣimbhari_ānām
Locativekukṣimbhari_āyām kukṣimbhari_ayoḥ kukṣimbhari_āsu

Adverb -kukṣimbhari_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria