Declension table of kukṣimbhari

Deva

NeuterSingularDualPlural
Nominativekukṣimbhari kukṣimbhariṇī kukṣimbharīṇi
Vocativekukṣimbhari kukṣimbhariṇī kukṣimbharīṇi
Accusativekukṣimbhari kukṣimbhariṇī kukṣimbharīṇi
Instrumentalkukṣimbhariṇā kukṣimbharibhyām kukṣimbharibhiḥ
Dativekukṣimbhariṇe kukṣimbharibhyām kukṣimbharibhyaḥ
Ablativekukṣimbhariṇaḥ kukṣimbharibhyām kukṣimbharibhyaḥ
Genitivekukṣimbhariṇaḥ kukṣimbhariṇoḥ kukṣimbharīṇām
Locativekukṣimbhariṇi kukṣimbhariṇoḥ kukṣimbhariṣu

Compound kukṣimbhari -

Adverb -kukṣimbhari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria