Declension table of kukṣimbhari

Deva

MasculineSingularDualPlural
Nominativekukṣimbhariḥ kukṣimbharī kukṣimbharayaḥ
Vocativekukṣimbhare kukṣimbharī kukṣimbharayaḥ
Accusativekukṣimbharim kukṣimbharī kukṣimbharīn
Instrumentalkukṣimbhariṇā kukṣimbharibhyām kukṣimbharibhiḥ
Dativekukṣimbharaye kukṣimbharibhyām kukṣimbharibhyaḥ
Ablativekukṣimbhareḥ kukṣimbharibhyām kukṣimbharibhyaḥ
Genitivekukṣimbhareḥ kukṣimbharyoḥ kukṣimbharīṇām
Locativekukṣimbharau kukṣimbharyoḥ kukṣimbhariṣu

Compound kukṣimbhari -

Adverb -kukṣimbhari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria