Declension table of ?kukṣimatī

Deva

FeminineSingularDualPlural
Nominativekukṣimatī kukṣimatyau kukṣimatyaḥ
Vocativekukṣimati kukṣimatyau kukṣimatyaḥ
Accusativekukṣimatīm kukṣimatyau kukṣimatīḥ
Instrumentalkukṣimatyā kukṣimatībhyām kukṣimatībhiḥ
Dativekukṣimatyai kukṣimatībhyām kukṣimatībhyaḥ
Ablativekukṣimatyāḥ kukṣimatībhyām kukṣimatībhyaḥ
Genitivekukṣimatyāḥ kukṣimatyoḥ kukṣimatīnām
Locativekukṣimatyām kukṣimatyoḥ kukṣimatīṣu

Compound kukṣimati - kukṣimatī -

Adverb -kukṣimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria