Declension table of ?kukṣila

Deva

MasculineSingularDualPlural
Nominativekukṣilaḥ kukṣilau kukṣilāḥ
Vocativekukṣila kukṣilau kukṣilāḥ
Accusativekukṣilam kukṣilau kukṣilān
Instrumentalkukṣilena kukṣilābhyām kukṣilaiḥ kukṣilebhiḥ
Dativekukṣilāya kukṣilābhyām kukṣilebhyaḥ
Ablativekukṣilāt kukṣilābhyām kukṣilebhyaḥ
Genitivekukṣilasya kukṣilayoḥ kukṣilānām
Locativekukṣile kukṣilayoḥ kukṣileṣu

Compound kukṣila -

Adverb -kukṣilam -kukṣilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria