Declension table of ?kukṣikūjita

Deva

NeuterSingularDualPlural
Nominativekukṣikūjitam kukṣikūjite kukṣikūjitāni
Vocativekukṣikūjita kukṣikūjite kukṣikūjitāni
Accusativekukṣikūjitam kukṣikūjite kukṣikūjitāni
Instrumentalkukṣikūjitena kukṣikūjitābhyām kukṣikūjitaiḥ
Dativekukṣikūjitāya kukṣikūjitābhyām kukṣikūjitebhyaḥ
Ablativekukṣikūjitāt kukṣikūjitābhyām kukṣikūjitebhyaḥ
Genitivekukṣikūjitasya kukṣikūjitayoḥ kukṣikūjitānām
Locativekukṣikūjite kukṣikūjitayoḥ kukṣikūjiteṣu

Compound kukṣikūjita -

Adverb -kukṣikūjitam -kukṣikūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria