Declension table of ?kukṣija

Deva

MasculineSingularDualPlural
Nominativekukṣijaḥ kukṣijau kukṣijāḥ
Vocativekukṣija kukṣijau kukṣijāḥ
Accusativekukṣijam kukṣijau kukṣijān
Instrumentalkukṣijena kukṣijābhyām kukṣijaiḥ kukṣijebhiḥ
Dativekukṣijāya kukṣijābhyām kukṣijebhyaḥ
Ablativekukṣijāt kukṣijābhyām kukṣijebhyaḥ
Genitivekukṣijasya kukṣijayoḥ kukṣijānām
Locativekukṣije kukṣijayoḥ kukṣijeṣu

Compound kukṣija -

Adverb -kukṣijam -kukṣijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria