Declension table of ?kukṣigata

Deva

NeuterSingularDualPlural
Nominativekukṣigatam kukṣigate kukṣigatāni
Vocativekukṣigata kukṣigate kukṣigatāni
Accusativekukṣigatam kukṣigate kukṣigatāni
Instrumentalkukṣigatena kukṣigatābhyām kukṣigataiḥ
Dativekukṣigatāya kukṣigatābhyām kukṣigatebhyaḥ
Ablativekukṣigatāt kukṣigatābhyām kukṣigatebhyaḥ
Genitivekukṣigatasya kukṣigatayoḥ kukṣigatānām
Locativekukṣigate kukṣigatayoḥ kukṣigateṣu

Compound kukṣigata -

Adverb -kukṣigatam -kukṣigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria