Declension table of ?kukṣigata

Deva

MasculineSingularDualPlural
Nominativekukṣigataḥ kukṣigatau kukṣigatāḥ
Vocativekukṣigata kukṣigatau kukṣigatāḥ
Accusativekukṣigatam kukṣigatau kukṣigatān
Instrumentalkukṣigatena kukṣigatābhyām kukṣigataiḥ kukṣigatebhiḥ
Dativekukṣigatāya kukṣigatābhyām kukṣigatebhyaḥ
Ablativekukṣigatāt kukṣigatābhyām kukṣigatebhyaḥ
Genitivekukṣigatasya kukṣigatayoḥ kukṣigatānām
Locativekukṣigate kukṣigatayoḥ kukṣigateṣu

Compound kukṣigata -

Adverb -kukṣigatam -kukṣigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria