Declension table of kukṣi

Deva

FeminineSingularDualPlural
Nominativekukṣiḥ kukṣī kukṣayaḥ
Vocativekukṣe kukṣī kukṣayaḥ
Accusativekukṣim kukṣī kukṣīḥ
Instrumentalkukṣyā kukṣibhyām kukṣibhiḥ
Dativekukṣyai kukṣaye kukṣibhyām kukṣibhyaḥ
Ablativekukṣyāḥ kukṣeḥ kukṣibhyām kukṣibhyaḥ
Genitivekukṣyāḥ kukṣeḥ kukṣyoḥ kukṣīṇām
Locativekukṣyām kukṣau kukṣyoḥ kukṣiṣu

Compound kukṣi -

Adverb -kukṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria