Declension table of kukṣa

Deva

NeuterSingularDualPlural
Nominativekukṣam kukṣe kukṣāṇi
Vocativekukṣa kukṣe kukṣāṇi
Accusativekukṣam kukṣe kukṣāṇi
Instrumentalkukṣeṇa kukṣābhyām kukṣaiḥ
Dativekukṣāya kukṣābhyām kukṣebhyaḥ
Ablativekukṣāt kukṣābhyām kukṣebhyaḥ
Genitivekukṣasya kukṣayoḥ kukṣāṇām
Locativekukṣe kukṣayoḥ kukṣeṣu

Compound kukṣa -

Adverb -kukṣam -kukṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria