Declension table of ?kujjiśa

Deva

MasculineSingularDualPlural
Nominativekujjiśaḥ kujjiśau kujjiśāḥ
Vocativekujjiśa kujjiśau kujjiśāḥ
Accusativekujjiśam kujjiśau kujjiśān
Instrumentalkujjiśena kujjiśābhyām kujjiśaiḥ kujjiśebhiḥ
Dativekujjiśāya kujjiśābhyām kujjiśebhyaḥ
Ablativekujjiśāt kujjiśābhyām kujjiśebhyaḥ
Genitivekujjiśasya kujjiśayoḥ kujjiśānām
Locativekujjiśe kujjiśayoḥ kujjiśeṣu

Compound kujjiśa -

Adverb -kujjiśam -kujjiśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria