Declension table of ?kujjhaṭī

Deva

FeminineSingularDualPlural
Nominativekujjhaṭī kujjhaṭyau kujjhaṭyaḥ
Vocativekujjhaṭi kujjhaṭyau kujjhaṭyaḥ
Accusativekujjhaṭīm kujjhaṭyau kujjhaṭīḥ
Instrumentalkujjhaṭyā kujjhaṭībhyām kujjhaṭībhiḥ
Dativekujjhaṭyai kujjhaṭībhyām kujjhaṭībhyaḥ
Ablativekujjhaṭyāḥ kujjhaṭībhyām kujjhaṭībhyaḥ
Genitivekujjhaṭyāḥ kujjhaṭyoḥ kujjhaṭīnām
Locativekujjhaṭyām kujjhaṭyoḥ kujjhaṭīṣu

Compound kujjhaṭi - kujjhaṭī -

Adverb -kujjhaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria