Declension table of ?kuhūrava

Deva

MasculineSingularDualPlural
Nominativekuhūravaḥ kuhūravau kuhūravāḥ
Vocativekuhūrava kuhūravau kuhūravāḥ
Accusativekuhūravam kuhūravau kuhūravān
Instrumentalkuhūraveṇa kuhūravābhyām kuhūravaiḥ kuhūravebhiḥ
Dativekuhūravāya kuhūravābhyām kuhūravebhyaḥ
Ablativekuhūravāt kuhūravābhyām kuhūravebhyaḥ
Genitivekuhūravasya kuhūravayoḥ kuhūravāṇām
Locativekuhūrave kuhūravayoḥ kuhūraveṣu

Compound kuhūrava -

Adverb -kuhūravam -kuhūravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria