Declension table of ?kuhayākṛti

Deva

MasculineSingularDualPlural
Nominativekuhayākṛtiḥ kuhayākṛtī kuhayākṛtayaḥ
Vocativekuhayākṛte kuhayākṛtī kuhayākṛtayaḥ
Accusativekuhayākṛtim kuhayākṛtī kuhayākṛtīn
Instrumentalkuhayākṛtinā kuhayākṛtibhyām kuhayākṛtibhiḥ
Dativekuhayākṛtaye kuhayākṛtibhyām kuhayākṛtibhyaḥ
Ablativekuhayākṛteḥ kuhayākṛtibhyām kuhayākṛtibhyaḥ
Genitivekuhayākṛteḥ kuhayākṛtyoḥ kuhayākṛtīnām
Locativekuhayākṛtau kuhayākṛtyoḥ kuhayākṛtiṣu

Compound kuhayākṛti -

Adverb -kuhayākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria