Declension table of ?kuhakajīvaka

Deva

MasculineSingularDualPlural
Nominativekuhakajīvakaḥ kuhakajīvakau kuhakajīvakāḥ
Vocativekuhakajīvaka kuhakajīvakau kuhakajīvakāḥ
Accusativekuhakajīvakam kuhakajīvakau kuhakajīvakān
Instrumentalkuhakajīvakena kuhakajīvakābhyām kuhakajīvakaiḥ kuhakajīvakebhiḥ
Dativekuhakajīvakāya kuhakajīvakābhyām kuhakajīvakebhyaḥ
Ablativekuhakajīvakāt kuhakajīvakābhyām kuhakajīvakebhyaḥ
Genitivekuhakajīvakasya kuhakajīvakayoḥ kuhakajīvakānām
Locativekuhakajīvake kuhakajīvakayoḥ kuhakajīvakeṣu

Compound kuhakajīvaka -

Adverb -kuhakajīvakam -kuhakajīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria