Declension table of ?kuhāvatī

Deva

FeminineSingularDualPlural
Nominativekuhāvatī kuhāvatyau kuhāvatyaḥ
Vocativekuhāvati kuhāvatyau kuhāvatyaḥ
Accusativekuhāvatīm kuhāvatyau kuhāvatīḥ
Instrumentalkuhāvatyā kuhāvatībhyām kuhāvatībhiḥ
Dativekuhāvatyai kuhāvatībhyām kuhāvatībhyaḥ
Ablativekuhāvatyāḥ kuhāvatībhyām kuhāvatībhyaḥ
Genitivekuhāvatyāḥ kuhāvatyoḥ kuhāvatīnām
Locativekuhāvatyām kuhāvatyoḥ kuhāvatīṣu

Compound kuhāvati - kuhāvatī -

Adverb -kuhāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria