Declension table of ?kugrāma

Deva

MasculineSingularDualPlural
Nominativekugrāmaḥ kugrāmau kugrāmāḥ
Vocativekugrāma kugrāmau kugrāmāḥ
Accusativekugrāmam kugrāmau kugrāmān
Instrumentalkugrāmeṇa kugrāmābhyām kugrāmaiḥ kugrāmebhiḥ
Dativekugrāmāya kugrāmābhyām kugrāmebhyaḥ
Ablativekugrāmāt kugrāmābhyām kugrāmebhyaḥ
Genitivekugrāmasya kugrāmayoḥ kugrāmāṇām
Locativekugrāme kugrāmayoḥ kugrāmeṣu

Compound kugrāma -

Adverb -kugrāmam -kugrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria