Declension table of ?kuṅkumapaṅka

Deva

MasculineSingularDualPlural
Nominativekuṅkumapaṅkaḥ kuṅkumapaṅkau kuṅkumapaṅkāḥ
Vocativekuṅkumapaṅka kuṅkumapaṅkau kuṅkumapaṅkāḥ
Accusativekuṅkumapaṅkam kuṅkumapaṅkau kuṅkumapaṅkān
Instrumentalkuṅkumapaṅkena kuṅkumapaṅkābhyām kuṅkumapaṅkaiḥ kuṅkumapaṅkebhiḥ
Dativekuṅkumapaṅkāya kuṅkumapaṅkābhyām kuṅkumapaṅkebhyaḥ
Ablativekuṅkumapaṅkāt kuṅkumapaṅkābhyām kuṅkumapaṅkebhyaḥ
Genitivekuṅkumapaṅkasya kuṅkumapaṅkayoḥ kuṅkumapaṅkānām
Locativekuṅkumapaṅke kuṅkumapaṅkayoḥ kuṅkumapaṅkeṣu

Compound kuṅkumapaṅka -

Adverb -kuṅkumapaṅkam -kuṅkumapaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria