Declension table of ?kuṅkumāruṇa

Deva

NeuterSingularDualPlural
Nominativekuṅkumāruṇam kuṅkumāruṇe kuṅkumāruṇāni
Vocativekuṅkumāruṇa kuṅkumāruṇe kuṅkumāruṇāni
Accusativekuṅkumāruṇam kuṅkumāruṇe kuṅkumāruṇāni
Instrumentalkuṅkumāruṇena kuṅkumāruṇābhyām kuṅkumāruṇaiḥ
Dativekuṅkumāruṇāya kuṅkumāruṇābhyām kuṅkumāruṇebhyaḥ
Ablativekuṅkumāruṇāt kuṅkumāruṇābhyām kuṅkumāruṇebhyaḥ
Genitivekuṅkumāruṇasya kuṅkumāruṇayoḥ kuṅkumāruṇānām
Locativekuṅkumāruṇe kuṅkumāruṇayoḥ kuṅkumāruṇeṣu

Compound kuṅkumāruṇa -

Adverb -kuṅkumāruṇam -kuṅkumāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria