Declension table of ?kuṅkumāktā

Deva

FeminineSingularDualPlural
Nominativekuṅkumāktā kuṅkumākte kuṅkumāktāḥ
Vocativekuṅkumākte kuṅkumākte kuṅkumāktāḥ
Accusativekuṅkumāktām kuṅkumākte kuṅkumāktāḥ
Instrumentalkuṅkumāktayā kuṅkumāktābhyām kuṅkumāktābhiḥ
Dativekuṅkumāktāyai kuṅkumāktābhyām kuṅkumāktābhyaḥ
Ablativekuṅkumāktāyāḥ kuṅkumāktābhyām kuṅkumāktābhyaḥ
Genitivekuṅkumāktāyāḥ kuṅkumāktayoḥ kuṅkumāktānām
Locativekuṅkumāktāyām kuṅkumāktayoḥ kuṅkumāktāsu

Adverb -kuṅkumāktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria